ददत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ददत् / ददद्
ददती
ददन्ति / ददति
सम्बोधन
ददत् / ददद्
ददती
ददन्ति / ददति
द्वितीया
ददत् / ददद्
ददती
ददन्ति / ददति
तृतीया
ददता
ददद्भ्याम्
ददद्भिः
चतुर्थी
ददते
ददद्भ्याम्
ददद्भ्यः
पञ्चमी
ददतः
ददद्भ्याम्
ददद्भ्यः
षष्ठी
ददतः
ददतोः
ददताम्
सप्तमी
ददति
ददतोः
ददत्सु
 
एक
द्वि
बहु
प्रथमा
ददत् / ददद्
ददती
ददन्ति / ददति
सम्बोधन
ददत् / ददद्
ददती
ददन्ति / ददति
द्वितीया
ददत् / ददद्
ददती
ददन्ति / ददति
तृतीया
ददता
ददद्भ्याम्
ददद्भिः
चतुर्थी
ददते
ददद्भ्याम्
ददद्भ्यः
पञ्चमी
ददतः
ददद्भ्याम्
ददद्भ्यः
षष्ठी
ददतः
ददतोः
ददताम्
सप्तमी
ददति
ददतोः
ददत्सु


अन्याः