त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रिङ्ख्यते
त्रिङ्ख्येते
त्रिङ्ख्यन्ते
मध्यम
त्रिङ्ख्यसे
त्रिङ्ख्येथे
त्रिङ्ख्यध्वे
उत्तम
त्रिङ्ख्ये
त्रिङ्ख्यावहे
त्रिङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खे
तित्रिङ्खाते
तित्रिङ्खिरे
मध्यम
तित्रिङ्खिषे
तित्रिङ्खाथे
तित्रिङ्खिध्वे
उत्तम
तित्रिङ्खे
तित्रिङ्खिवहे
तित्रिङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रिङ्खिता
त्रिङ्खितारौ
त्रिङ्खितारः
मध्यम
त्रिङ्खितासे
त्रिङ्खितासाथे
त्रिङ्खिताध्वे
उत्तम
त्रिङ्खिताहे
त्रिङ्खितास्वहे
त्रिङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रिङ्खिष्यते
त्रिङ्खिष्येते
त्रिङ्खिष्यन्ते
मध्यम
त्रिङ्खिष्यसे
त्रिङ्खिष्येथे
त्रिङ्खिष्यध्वे
उत्तम
त्रिङ्खिष्ये
त्रिङ्खिष्यावहे
त्रिङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रिङ्ख्यताम्
त्रिङ्ख्येताम्
त्रिङ्ख्यन्ताम्
मध्यम
त्रिङ्ख्यस्व
त्रिङ्ख्येथाम्
त्रिङ्ख्यध्वम्
उत्तम
त्रिङ्ख्यै
त्रिङ्ख्यावहै
त्रिङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रिङ्ख्यत
अत्रिङ्ख्येताम्
अत्रिङ्ख्यन्त
मध्यम
अत्रिङ्ख्यथाः
अत्रिङ्ख्येथाम्
अत्रिङ्ख्यध्वम्
उत्तम
अत्रिङ्ख्ये
अत्रिङ्ख्यावहि
अत्रिङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
त्रिङ्ख्येत
त्रिङ्ख्येयाताम्
त्रिङ्ख्येरन्
मध्यम
त्रिङ्ख्येथाः
त्रिङ्ख्येयाथाम्
त्रिङ्ख्येध्वम्
उत्तम
त्रिङ्ख्येय
त्रिङ्ख्येवहि
त्रिङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
त्रिङ्खिषीष्ट
त्रिङ्खिषीयास्ताम्
त्रिङ्खिषीरन्
मध्यम
त्रिङ्खिषीष्ठाः
त्रिङ्खिषीयास्थाम्
त्रिङ्खिषीध्वम्
उत्तम
त्रिङ्खिषीय
त्रिङ्खिषीवहि
त्रिङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रिङ्खि
अत्रिङ्खिषाताम्
अत्रिङ्खिषत
मध्यम
अत्रिङ्खिष्ठाः
अत्रिङ्खिषाथाम्
अत्रिङ्खिढ्वम्
उत्तम
अत्रिङ्खिषि
अत्रिङ्खिष्वहि
अत्रिङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रिङ्खिष्यत
अत्रिङ्खिष्येताम्
अत्रिङ्खिष्यन्त
मध्यम
अत्रिङ्खिष्यथाः
अत्रिङ्खिष्येथाम्
अत्रिङ्खिष्यध्वम्
उत्तम
अत्रिङ्खिष्ये
अत्रिङ्खिष्यावहि
अत्रिङ्खिष्यामहि