संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

तित्रिङ्खिध्वे - त्रिङ्ख् - त्रिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
तित्रिङ्खिमहे - त्रिङ्ख् - त्रिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
तित्रिङ्खिषे - त्रिङ्ख् - त्रिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
तित्रिङ्खाते - त्रिङ्ख् - त्रिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
तित्रिङ्खिवहे - त्रिङ्ख् - त्रिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्