त्रिङ्ख् - त्रिखिँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्मणि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
त्रिङ्ख्यते
तित्रिङ्खे
त्रिङ्खिता
त्रिङ्खिष्यते
त्रिङ्ख्यताम्
अत्रिङ्ख्यत
त्रिङ्ख्येत
त्रिङ्खिषीष्ट
अत्रिङ्खि
अत्रिङ्खिष्यत
प्रथम  द्विवचनम्
त्रिङ्ख्येते
तित्रिङ्खाते
त्रिङ्खितारौ
त्रिङ्खिष्येते
त्रिङ्ख्येताम्
अत्रिङ्ख्येताम्
त्रिङ्ख्येयाताम्
त्रिङ्खिषीयास्ताम्
अत्रिङ्खिषाताम्
अत्रिङ्खिष्येताम्
प्रथम  बहुवचनम्
त्रिङ्ख्यन्ते
तित्रिङ्खिरे
त्रिङ्खितारः
त्रिङ्खिष्यन्ते
त्रिङ्ख्यन्ताम्
अत्रिङ्ख्यन्त
त्रिङ्ख्येरन्
त्रिङ्खिषीरन्
अत्रिङ्खिषत
अत्रिङ्खिष्यन्त
मध्यम  एकवचनम्
त्रिङ्ख्यसे
तित्रिङ्खिषे
त्रिङ्खितासे
त्रिङ्खिष्यसे
त्रिङ्ख्यस्व
अत्रिङ्ख्यथाः
त्रिङ्ख्येथाः
त्रिङ्खिषीष्ठाः
अत्रिङ्खिष्ठाः
अत्रिङ्खिष्यथाः
मध्यम  द्विवचनम्
त्रिङ्ख्येथे
तित्रिङ्खाथे
त्रिङ्खितासाथे
त्रिङ्खिष्येथे
त्रिङ्ख्येथाम्
अत्रिङ्ख्येथाम्
त्रिङ्ख्येयाथाम्
त्रिङ्खिषीयास्थाम्
अत्रिङ्खिषाथाम्
अत्रिङ्खिष्येथाम्
मध्यम  बहुवचनम्
त्रिङ्ख्यध्वे
तित्रिङ्खिध्वे
त्रिङ्खिताध्वे
त्रिङ्खिष्यध्वे
त्रिङ्ख्यध्वम्
अत्रिङ्ख्यध्वम्
त्रिङ्ख्येध्वम्
त्रिङ्खिषीध्वम्
अत्रिङ्खिढ्वम्
अत्रिङ्खिष्यध्वम्
उत्तम  एकवचनम्
त्रिङ्ख्ये
तित्रिङ्खे
त्रिङ्खिताहे
त्रिङ्खिष्ये
त्रिङ्ख्यै
अत्रिङ्ख्ये
त्रिङ्ख्येय
त्रिङ्खिषीय
अत्रिङ्खिषि
अत्रिङ्खिष्ये
उत्तम  द्विवचनम्
त्रिङ्ख्यावहे
तित्रिङ्खिवहे
त्रिङ्खितास्वहे
त्रिङ्खिष्यावहे
त्रिङ्ख्यावहै
अत्रिङ्ख्यावहि
त्रिङ्ख्येवहि
त्रिङ्खिषीवहि
अत्रिङ्खिष्वहि
अत्रिङ्खिष्यावहि
उत्तम  बहुवचनम्
त्रिङ्ख्यामहे
तित्रिङ्खिमहे
त्रिङ्खितास्महे
त्रिङ्खिष्यामहे
त्रिङ्ख्यामहै
अत्रिङ्ख्यामहि
त्रिङ्ख्येमहि
त्रिङ्खिषीमहि
अत्रिङ्खिष्महि
अत्रिङ्खिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अत्रिङ्ख्येताम्
अत्रिङ्खिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अत्रिङ्ख्येथाम्
अत्रिङ्खिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अत्रिङ्ख्यध्वम्
अत्रिङ्खिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अत्रिङ्खिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अत्रिङ्खिष्यामहि