तनु शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तनुः
तनू
तनवः
सम्बोधन
तनो
तनू
तनवः
द्वितीया
तनुम्
तनू
तनूः
तृतीया
तन्वा
तनुभ्याम्
तनुभिः
चतुर्थी
तन्वै / तनवे
तनुभ्याम्
तनुभ्यः
पञ्चमी
तन्वाः / तनोः
तनुभ्याम्
तनुभ्यः
षष्ठी
तन्वाः / तनोः
तन्वोः
तनूनाम्
सप्तमी
तन्वाम् / तनौ
तन्वोः
तनुषु
 
एक
द्वि
बहु
प्रथमा
तनुः
तनू
तनवः
सम्बोधन
तनो
तनू
तनवः
द्वितीया
तनुम्
तनू
तनूः
तृतीया
तन्वा
तनुभ्याम्
तनुभिः
चतुर्थी
तन्वै / तनवे
तनुभ्याम्
तनुभ्यः
पञ्चमी
तन्वाः / तनोः
तनुभ्याम्
तनुभ्यः
षष्ठी
तन्वाः / तनोः
तन्वोः
तनूनाम्
सप्तमी
तन्वाम् / तनौ
तन्वोः
तनुषु


अन्याः