तनु शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तनुः
तनू
तनवः
सम्बोधन
तनो
तनू
तनवः
द्वितीया
तनुम्
तनू
तनून्
तृतीया
तनुना
तनुभ्याम्
तनुभिः
चतुर्थी
तनवे
तनुभ्याम्
तनुभ्यः
पञ्चमी
तनोः
तनुभ्याम्
तनुभ्यः
षष्ठी
तनोः
तन्वोः
तनूनाम्
सप्तमी
तनौ
तन्वोः
तनुषु
 
एक
द्वि
बहु
प्रथमा
तनुः
तनू
तनवः
सम्बोधन
तनो
तनू
तनवः
द्वितीया
तनुम्
तनू
तनून्
तृतीया
तनुना
तनुभ्याम्
तनुभिः
चतुर्थी
तनवे
तनुभ्याम्
तनुभ्यः
पञ्चमी
तनोः
तनुभ्याम्
तनुभ्यः
षष्ठी
तनोः
तन्वोः
तनूनाम्
सप्तमी
तनौ
तन्वोः
तनुषु


अन्याः