तनु शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तनु
तनुनी
तनूनि
सम्बोधन
तनो / तनु
तनुनी
तनूनि
द्वितीया
तनु
तनुनी
तनूनि
तृतीया
तनुना
तनुभ्याम्
तनुभिः
चतुर्थी
तनवे / तनुने
तनुभ्याम्
तनुभ्यः
पञ्चमी
तनोः / तनुनः
तनुभ्याम्
तनुभ्यः
षष्ठी
तनोः / तनुनः
तन्वोः / तनुनोः
तनूनाम्
सप्तमी
तनौ / तनुनि
तन्वोः / तनुनोः
तनुषु
 
एक
द्वि
बहु
प्रथमा
तनु
तनुनी
तनूनि
सम्बोधन
तनो / तनु
तनुनी
तनूनि
द्वितीया
तनु
तनुनी
तनूनि
तृतीया
तनुना
तनुभ्याम्
तनुभिः
चतुर्थी
तनवे / तनुने
तनुभ्याम्
तनुभ्यः
पञ्चमी
तनोः / तनुनः
तनुभ्याम्
तनुभ्यः
षष्ठी
तनोः / तनुनः
तन्वोः / तनुनोः
तनूनाम्
सप्तमी
तनौ / तनुनि
तन्वोः / तनुनोः
तनुषु


अन्याः