तक्षशिलावत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तक्षशिलावान्
तक्षशिलावन्तौ
तक्षशिलावन्तः
सम्बोधन
तक्षशिलावन्
तक्षशिलावन्तौ
तक्षशिलावन्तः
द्वितीया
तक्षशिलावन्तम्
तक्षशिलावन्तौ
तक्षशिलावतः
तृतीया
तक्षशिलावता
तक्षशिलावद्भ्याम्
तक्षशिलावद्भिः
चतुर्थी
तक्षशिलावते
तक्षशिलावद्भ्याम्
तक्षशिलावद्भ्यः
पञ्चमी
तक्षशिलावतः
तक्षशिलावद्भ्याम्
तक्षशिलावद्भ्यः
षष्ठी
तक्षशिलावतः
तक्षशिलावतोः
तक्षशिलावताम्
सप्तमी
तक्षशिलावति
तक्षशिलावतोः
तक्षशिलावत्सु
 
एक
द्वि
बहु
प्रथमा
तक्षशिलावान्
तक्षशिलावन्तौ
तक्षशिलावन्तः
सम्बोधन
तक्षशिलावन्
तक्षशिलावन्तौ
तक्षशिलावन्तः
द्वितीया
तक्षशिलावन्तम्
तक्षशिलावन्तौ
तक्षशिलावतः
तृतीया
तक्षशिलावता
तक्षशिलावद्भ्याम्
तक्षशिलावद्भिः
चतुर्थी
तक्षशिलावते
तक्षशिलावद्भ्याम्
तक्षशिलावद्भ्यः
पञ्चमी
तक्षशिलावतः
तक्षशिलावद्भ्याम्
तक्षशिलावद्भ्यः
षष्ठी
तक्षशिलावतः
तक्षशिलावतोः
तक्षशिलावताम्
सप्तमी
तक्षशिलावति
तक्षशिलावतोः
तक्षशिलावत्सु


अन्याः