तक्षशिलावती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तक्षशिलावती
तक्षशिलावत्यौ
तक्षशिलावत्यः
सम्बोधन
तक्षशिलावति
तक्षशिलावत्यौ
तक्षशिलावत्यः
द्वितीया
तक्षशिलावतीम्
तक्षशिलावत्यौ
तक्षशिलावतीः
तृतीया
तक्षशिलावत्या
तक्षशिलावतीभ्याम्
तक्षशिलावतीभिः
चतुर्थी
तक्षशिलावत्यै
तक्षशिलावतीभ्याम्
तक्षशिलावतीभ्यः
पञ्चमी
तक्षशिलावत्याः
तक्षशिलावतीभ्याम्
तक्षशिलावतीभ्यः
षष्ठी
तक्षशिलावत्याः
तक्षशिलावत्योः
तक्षशिलावतीनाम्
सप्तमी
तक्षशिलावत्याम्
तक्षशिलावत्योः
तक्षशिलावतीषु
 
एक
द्वि
बहु
प्रथमा
तक्षशिलावती
तक्षशिलावत्यौ
तक्षशिलावत्यः
सम्बोधन
तक्षशिलावति
तक्षशिलावत्यौ
तक्षशिलावत्यः
द्वितीया
तक्षशिलावतीम्
तक्षशिलावत्यौ
तक्षशिलावतीः
तृतीया
तक्षशिलावत्या
तक्षशिलावतीभ्याम्
तक्षशिलावतीभिः
चतुर्थी
तक्षशिलावत्यै
तक्षशिलावतीभ्याम्
तक्षशिलावतीभ्यः
पञ्चमी
तक्षशिलावत्याः
तक्षशिलावतीभ्याम्
तक्षशिलावतीभ्यः
षष्ठी
तक्षशिलावत्याः
तक्षशिलावत्योः
तक्षशिलावतीनाम्
सप्तमी
तक्षशिलावत्याम्
तक्षशिलावत्योः
तक्षशिलावतीषु


अन्याः