तक्षशिलावत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तक्षशिलावत् / तक्षशिलावद्
तक्षशिलावती
तक्षशिलावन्ति
सम्बोधन
तक्षशिलावत् / तक्षशिलावद्
तक्षशिलावती
तक्षशिलावन्ति
द्वितीया
तक्षशिलावत् / तक्षशिलावद्
तक्षशिलावती
तक्षशिलावन्ति
तृतीया
तक्षशिलावता
तक्षशिलावद्भ्याम्
तक्षशिलावद्भिः
चतुर्थी
तक्षशिलावते
तक्षशिलावद्भ्याम्
तक्षशिलावद्भ्यः
पञ्चमी
तक्षशिलावतः
तक्षशिलावद्भ्याम्
तक्षशिलावद्भ्यः
षष्ठी
तक्षशिलावतः
तक्षशिलावतोः
तक्षशिलावताम्
सप्तमी
तक्षशिलावति
तक्षशिलावतोः
तक्षशिलावत्सु
 
एक
द्वि
बहु
प्रथमा
तक्षशिलावत् / तक्षशिलावद्
तक्षशिलावती
तक्षशिलावन्ति
सम्बोधन
तक्षशिलावत् / तक्षशिलावद्
तक्षशिलावती
तक्षशिलावन्ति
द्वितीया
तक्षशिलावत् / तक्षशिलावद्
तक्षशिलावती
तक्षशिलावन्ति
तृतीया
तक्षशिलावता
तक्षशिलावद्भ्याम्
तक्षशिलावद्भिः
चतुर्थी
तक्षशिलावते
तक्षशिलावद्भ्याम्
तक्षशिलावद्भ्यः
पञ्चमी
तक्षशिलावतः
तक्षशिलावद्भ्याम्
तक्षशिलावद्भ्यः
षष्ठी
तक्षशिलावतः
तक्षशिलावतोः
तक्षशिलावताम्
सप्तमी
तक्षशिलावति
तक्षशिलावतोः
तक्षशिलावत्सु


अन्याः