ढौकित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ढौकित्री
ढौकित्र्यौ
ढौकित्र्यः
सम्बोधन
ढौकित्रि
ढौकित्र्यौ
ढौकित्र्यः
द्वितीया
ढौकित्रीम्
ढौकित्र्यौ
ढौकित्रीः
तृतीया
ढौकित्र्या
ढौकित्रीभ्याम्
ढौकित्रीभिः
चतुर्थी
ढौकित्र्यै
ढौकित्रीभ्याम्
ढौकित्रीभ्यः
पञ्चमी
ढौकित्र्याः
ढौकित्रीभ्याम्
ढौकित्रीभ्यः
षष्ठी
ढौकित्र्याः
ढौकित्र्योः
ढौकित्रीणाम्
सप्तमी
ढौकित्र्याम्
ढौकित्र्योः
ढौकित्रीषु
 
एक
द्वि
बहु
प्रथमा
ढौकित्री
ढौकित्र्यौ
ढौकित्र्यः
सम्बोधन
ढौकित्रि
ढौकित्र्यौ
ढौकित्र्यः
द्वितीया
ढौकित्रीम्
ढौकित्र्यौ
ढौकित्रीः
तृतीया
ढौकित्र्या
ढौकित्रीभ्याम्
ढौकित्रीभिः
चतुर्थी
ढौकित्र्यै
ढौकित्रीभ्याम्
ढौकित्रीभ्यः
पञ्चमी
ढौकित्र्याः
ढौकित्रीभ्याम्
ढौकित्रीभ्यः
षष्ठी
ढौकित्र्याः
ढौकित्र्योः
ढौकित्रीणाम्
सप्तमी
ढौकित्र्याम्
ढौकित्र्योः
ढौकित्रीषु


अन्याः