ढौकितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ढौकिता
ढौकितारौ
ढौकितारः
सम्बोधन
ढौकितः
ढौकितारौ
ढौकितारः
द्वितीया
ढौकितारम्
ढौकितारौ
ढौकितॄन्
तृतीया
ढौकित्रा
ढौकितृभ्याम्
ढौकितृभिः
चतुर्थी
ढौकित्रे
ढौकितृभ्याम्
ढौकितृभ्यः
पञ्चमी
ढौकितुः
ढौकितृभ्याम्
ढौकितृभ्यः
षष्ठी
ढौकितुः
ढौकित्रोः
ढौकितॄणाम्
सप्तमी
ढौकितरि
ढौकित्रोः
ढौकितृषु
 
एक
द्वि
बहु
प्रथमा
ढौकिता
ढौकितारौ
ढौकितारः
सम्बोधन
ढौकितः
ढौकितारौ
ढौकितारः
द्वितीया
ढौकितारम्
ढौकितारौ
ढौकितॄन्
तृतीया
ढौकित्रा
ढौकितृभ्याम्
ढौकितृभिः
चतुर्थी
ढौकित्रे
ढौकितृभ्याम्
ढौकितृभ्यः
पञ्चमी
ढौकितुः
ढौकितृभ्याम्
ढौकितृभ्यः
षष्ठी
ढौकितुः
ढौकित्रोः
ढौकितॄणाम्
सप्तमी
ढौकितरि
ढौकित्रोः
ढौकितृषु


अन्याः