ढौकितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ढौकितृ
ढौकितृणी
ढौकितॄणि
सम्बोधन
ढौकितः / ढौकितृ
ढौकितृणी
ढौकितॄणि
द्वितीया
ढौकितृ
ढौकितृणी
ढौकितॄणि
तृतीया
ढौकित्रा / ढौकितृणा
ढौकितृभ्याम्
ढौकितृभिः
चतुर्थी
ढौकित्रे / ढौकितृणे
ढौकितृभ्याम्
ढौकितृभ्यः
पञ्चमी
ढौकितुः / ढौकितृणः
ढौकितृभ्याम्
ढौकितृभ्यः
षष्ठी
ढौकितुः / ढौकितृणः
ढौकित्रोः / ढौकितृणोः
ढौकितॄणाम्
सप्तमी
ढौकितरि / ढौकितृणि
ढौकित्रोः / ढौकितृणोः
ढौकितृषु
 
एक
द्वि
बहु
प्रथमा
ढौकितृ
ढौकितृणी
ढौकितॄणि
सम्बोधन
ढौकितः / ढौकितृ
ढौकितृणी
ढौकितॄणि
द्वितीया
ढौकितृ
ढौकितृणी
ढौकितॄणि
तृतीया
ढौकित्रा / ढौकितृणा
ढौकितृभ्याम्
ढौकितृभिः
चतुर्थी
ढौकित्रे / ढौकितृणे
ढौकितृभ्याम्
ढौकितृभ्यः
पञ्चमी
ढौकितुः / ढौकितृणः
ढौकितृभ्याम्
ढौकितृभ्यः
षष्ठी
ढौकितुः / ढौकितृणः
ढौकित्रोः / ढौकितृणोः
ढौकितॄणाम्
सप्तमी
ढौकितरि / ढौकितृणि
ढौकित्रोः / ढौकितृणोः
ढौकितृषु


अन्याः