गौदानिक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौदानिकम्
गौदानिके
गौदानिकानि
सम्बोधन
गौदानिक
गौदानिके
गौदानिकानि
द्वितीया
गौदानिकम्
गौदानिके
गौदानिकानि
तृतीया
गौदानिकेन
गौदानिकाभ्याम्
गौदानिकैः
चतुर्थी
गौदानिकाय
गौदानिकाभ्याम्
गौदानिकेभ्यः
पञ्चमी
गौदानिकात् / गौदानिकाद्
गौदानिकाभ्याम्
गौदानिकेभ्यः
षष्ठी
गौदानिकस्य
गौदानिकयोः
गौदानिकानाम्
सप्तमी
गौदानिके
गौदानिकयोः
गौदानिकेषु
 
एक
द्वि
बहु
प्रथमा
गौदानिकम्
गौदानिके
गौदानिकानि
सम्बोधन
गौदानिक
गौदानिके
गौदानिकानि
द्वितीया
गौदानिकम्
गौदानिके
गौदानिकानि
तृतीया
गौदानिकेन
गौदानिकाभ्याम्
गौदानिकैः
चतुर्थी
गौदानिकाय
गौदानिकाभ्याम्
गौदानिकेभ्यः
पञ्चमी
गौदानिकात् / गौदानिकाद्
गौदानिकाभ्याम्
गौदानिकेभ्यः
षष्ठी
गौदानिकस्य
गौदानिकयोः
गौदानिकानाम्
सप्तमी
गौदानिके
गौदानिकयोः
गौदानिकेषु


अन्याः