गौदानिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौदानिकः
गौदानिकौ
गौदानिकाः
सम्बोधन
गौदानिक
गौदानिकौ
गौदानिकाः
द्वितीया
गौदानिकम्
गौदानिकौ
गौदानिकान्
तृतीया
गौदानिकेन
गौदानिकाभ्याम्
गौदानिकैः
चतुर्थी
गौदानिकाय
गौदानिकाभ्याम्
गौदानिकेभ्यः
पञ्चमी
गौदानिकात् / गौदानिकाद्
गौदानिकाभ्याम्
गौदानिकेभ्यः
षष्ठी
गौदानिकस्य
गौदानिकयोः
गौदानिकानाम्
सप्तमी
गौदानिके
गौदानिकयोः
गौदानिकेषु
 
एक
द्वि
बहु
प्रथमा
गौदानिकः
गौदानिकौ
गौदानिकाः
सम्बोधन
गौदानिक
गौदानिकौ
गौदानिकाः
द्वितीया
गौदानिकम्
गौदानिकौ
गौदानिकान्
तृतीया
गौदानिकेन
गौदानिकाभ्याम्
गौदानिकैः
चतुर्थी
गौदानिकाय
गौदानिकाभ्याम्
गौदानिकेभ्यः
पञ्चमी
गौदानिकात् / गौदानिकाद्
गौदानिकाभ्याम्
गौदानिकेभ्यः
षष्ठी
गौदानिकस्य
गौदानिकयोः
गौदानिकानाम्
सप्तमी
गौदानिके
गौदानिकयोः
गौदानिकेषु


अन्याः