गौदानिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौदानिकी
गौदानिक्यौ
गौदानिक्यः
सम्बोधन
गौदानिकि
गौदानिक्यौ
गौदानिक्यः
द्वितीया
गौदानिकीम्
गौदानिक्यौ
गौदानिकीः
तृतीया
गौदानिक्या
गौदानिकीभ्याम्
गौदानिकीभिः
चतुर्थी
गौदानिक्यै
गौदानिकीभ्याम्
गौदानिकीभ्यः
पञ्चमी
गौदानिक्याः
गौदानिकीभ्याम्
गौदानिकीभ्यः
षष्ठी
गौदानिक्याः
गौदानिक्योः
गौदानिकीनाम्
सप्तमी
गौदानिक्याम्
गौदानिक्योः
गौदानिकीषु
 
एक
द्वि
बहु
प्रथमा
गौदानिकी
गौदानिक्यौ
गौदानिक्यः
सम्बोधन
गौदानिकि
गौदानिक्यौ
गौदानिक्यः
द्वितीया
गौदानिकीम्
गौदानिक्यौ
गौदानिकीः
तृतीया
गौदानिक्या
गौदानिकीभ्याम्
गौदानिकीभिः
चतुर्थी
गौदानिक्यै
गौदानिकीभ्याम्
गौदानिकीभ्यः
पञ्चमी
गौदानिक्याः
गौदानिकीभ्याम्
गौदानिकीभ्यः
षष्ठी
गौदानिक्याः
गौदानिक्योः
गौदानिकीनाम्
सप्तमी
गौदानिक्याम्
गौदानिक्योः
गौदानिकीषु


अन्याः