खेत्त्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेत्त्री
खेत्त्र्यौ
खेत्त्र्यः
सम्बोधन
खेत्त्रि
खेत्त्र्यौ
खेत्त्र्यः
द्वितीया
खेत्त्रीम्
खेत्त्र्यौ
खेत्त्रीः
तृतीया
खेत्त्र्या
खेत्त्रीभ्याम्
खेत्त्रीभिः
चतुर्थी
खेत्त्र्यै
खेत्त्रीभ्याम्
खेत्त्रीभ्यः
पञ्चमी
खेत्त्र्याः
खेत्त्रीभ्याम्
खेत्त्रीभ्यः
षष्ठी
खेत्त्र्याः
खेत्त्र्योः
खेत्त्रीणाम्
सप्तमी
खेत्त्र्याम्
खेत्त्र्योः
खेत्त्रीषु
 
एक
द्वि
बहु
प्रथमा
खेत्त्री
खेत्त्र्यौ
खेत्त्र्यः
सम्बोधन
खेत्त्रि
खेत्त्र्यौ
खेत्त्र्यः
द्वितीया
खेत्त्रीम्
खेत्त्र्यौ
खेत्त्रीः
तृतीया
खेत्त्र्या
खेत्त्रीभ्याम्
खेत्त्रीभिः
चतुर्थी
खेत्त्र्यै
खेत्त्रीभ्याम्
खेत्त्रीभ्यः
पञ्चमी
खेत्त्र्याः
खेत्त्रीभ्याम्
खेत्त्रीभ्यः
षष्ठी
खेत्त्र्याः
खेत्त्र्योः
खेत्त्रीणाम्
सप्तमी
खेत्त्र्याम्
खेत्त्र्योः
खेत्त्रीषु


अन्याः