खेत्तृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेत्तृ
खेत्तृणी
खेत्तॄणि
सम्बोधन
खेत्तः / खेत्तृ
खेत्तृणी
खेत्तॄणि
द्वितीया
खेत्तृ
खेत्तृणी
खेत्तॄणि
तृतीया
खेत्त्रा / खेत्तृणा
खेत्तृभ्याम्
खेत्तृभिः
चतुर्थी
खेत्त्रे / खेत्तृणे
खेत्तृभ्याम्
खेत्तृभ्यः
पञ्चमी
खेत्तुः / खेत्तृणः
खेत्तृभ्याम्
खेत्तृभ्यः
षष्ठी
खेत्तुः / खेत्तृणः
खेत्त्रोः / खेत्तृणोः
खेत्तॄणाम्
सप्तमी
खेत्तरि / खेत्तृणि
खेत्त्रोः / खेत्तृणोः
खेत्तृषु
 
एक
द्वि
बहु
प्रथमा
खेत्तृ
खेत्तृणी
खेत्तॄणि
सम्बोधन
खेत्तः / खेत्तृ
खेत्तृणी
खेत्तॄणि
द्वितीया
खेत्तृ
खेत्तृणी
खेत्तॄणि
तृतीया
खेत्त्रा / खेत्तृणा
खेत्तृभ्याम्
खेत्तृभिः
चतुर्थी
खेत्त्रे / खेत्तृणे
खेत्तृभ्याम्
खेत्तृभ्यः
पञ्चमी
खेत्तुः / खेत्तृणः
खेत्तृभ्याम्
खेत्तृभ्यः
षष्ठी
खेत्तुः / खेत्तृणः
खेत्त्रोः / खेत्तृणोः
खेत्तॄणाम्
सप्तमी
खेत्तरि / खेत्तृणि
खेत्त्रोः / खेत्तृणोः
खेत्तृषु


अन्याः