खेत्तृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेत्ता
खेत्तारौ
खेत्तारः
सम्बोधन
खेत्तः
खेत्तारौ
खेत्तारः
द्वितीया
खेत्तारम्
खेत्तारौ
खेत्तॄन्
तृतीया
खेत्त्रा
खेत्तृभ्याम्
खेत्तृभिः
चतुर्थी
खेत्त्रे
खेत्तृभ्याम्
खेत्तृभ्यः
पञ्चमी
खेत्तुः
खेत्तृभ्याम्
खेत्तृभ्यः
षष्ठी
खेत्तुः
खेत्त्रोः
खेत्तॄणाम्
सप्तमी
खेत्तरि
खेत्त्रोः
खेत्तृषु
 
एक
द्वि
बहु
प्रथमा
खेत्ता
खेत्तारौ
खेत्तारः
सम्बोधन
खेत्तः
खेत्तारौ
खेत्तारः
द्वितीया
खेत्तारम्
खेत्तारौ
खेत्तॄन्
तृतीया
खेत्त्रा
खेत्तृभ्याम्
खेत्तृभिः
चतुर्थी
खेत्त्रे
खेत्तृभ्याम्
खेत्तृभ्यः
पञ्चमी
खेत्तुः
खेत्तृभ्याम्
खेत्तृभ्यः
षष्ठी
खेत्तुः
खेत्त्रोः
खेत्तॄणाम्
सप्तमी
खेत्तरि
खेत्त्रोः
खेत्तृषु


अन्याः