कोपयितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोपयितव्यम्
कोपयितव्ये
कोपयितव्यानि
सम्बोधन
कोपयितव्य
कोपयितव्ये
कोपयितव्यानि
द्वितीया
कोपयितव्यम्
कोपयितव्ये
कोपयितव्यानि
तृतीया
कोपयितव्येन
कोपयितव्याभ्याम्
कोपयितव्यैः
चतुर्थी
कोपयितव्याय
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
पञ्चमी
कोपयितव्यात् / कोपयितव्याद्
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
षष्ठी
कोपयितव्यस्य
कोपयितव्ययोः
कोपयितव्यानाम्
सप्तमी
कोपयितव्ये
कोपयितव्ययोः
कोपयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कोपयितव्यम्
कोपयितव्ये
कोपयितव्यानि
सम्बोधन
कोपयितव्य
कोपयितव्ये
कोपयितव्यानि
द्वितीया
कोपयितव्यम्
कोपयितव्ये
कोपयितव्यानि
तृतीया
कोपयितव्येन
कोपयितव्याभ्याम्
कोपयितव्यैः
चतुर्थी
कोपयितव्याय
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
पञ्चमी
कोपयितव्यात् / कोपयितव्याद्
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
षष्ठी
कोपयितव्यस्य
कोपयितव्ययोः
कोपयितव्यानाम्
सप्तमी
कोपयितव्ये
कोपयितव्ययोः
कोपयितव्येषु


अन्याः