कोपयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोपयितव्या
कोपयितव्ये
कोपयितव्याः
सम्बोधन
कोपयितव्ये
कोपयितव्ये
कोपयितव्याः
द्वितीया
कोपयितव्याम्
कोपयितव्ये
कोपयितव्याः
तृतीया
कोपयितव्यया
कोपयितव्याभ्याम्
कोपयितव्याभिः
चतुर्थी
कोपयितव्यायै
कोपयितव्याभ्याम्
कोपयितव्याभ्यः
पञ्चमी
कोपयितव्यायाः
कोपयितव्याभ्याम्
कोपयितव्याभ्यः
षष्ठी
कोपयितव्यायाः
कोपयितव्ययोः
कोपयितव्यानाम्
सप्तमी
कोपयितव्यायाम्
कोपयितव्ययोः
कोपयितव्यासु
 
एक
द्वि
बहु
प्रथमा
कोपयितव्या
कोपयितव्ये
कोपयितव्याः
सम्बोधन
कोपयितव्ये
कोपयितव्ये
कोपयितव्याः
द्वितीया
कोपयितव्याम्
कोपयितव्ये
कोपयितव्याः
तृतीया
कोपयितव्यया
कोपयितव्याभ्याम्
कोपयितव्याभिः
चतुर्थी
कोपयितव्यायै
कोपयितव्याभ्याम्
कोपयितव्याभ्यः
पञ्चमी
कोपयितव्यायाः
कोपयितव्याभ्याम्
कोपयितव्याभ्यः
षष्ठी
कोपयितव्यायाः
कोपयितव्ययोः
कोपयितव्यानाम्
सप्तमी
कोपयितव्यायाम्
कोपयितव्ययोः
कोपयितव्यासु


अन्याः