कोपयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोपयितव्यः
कोपयितव्यौ
कोपयितव्याः
सम्बोधन
कोपयितव्य
कोपयितव्यौ
कोपयितव्याः
द्वितीया
कोपयितव्यम्
कोपयितव्यौ
कोपयितव्यान्
तृतीया
कोपयितव्येन
कोपयितव्याभ्याम्
कोपयितव्यैः
चतुर्थी
कोपयितव्याय
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
पञ्चमी
कोपयितव्यात् / कोपयितव्याद्
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
षष्ठी
कोपयितव्यस्य
कोपयितव्ययोः
कोपयितव्यानाम्
सप्तमी
कोपयितव्ये
कोपयितव्ययोः
कोपयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कोपयितव्यः
कोपयितव्यौ
कोपयितव्याः
सम्बोधन
कोपयितव्य
कोपयितव्यौ
कोपयितव्याः
द्वितीया
कोपयितव्यम्
कोपयितव्यौ
कोपयितव्यान्
तृतीया
कोपयितव्येन
कोपयितव्याभ्याम्
कोपयितव्यैः
चतुर्थी
कोपयितव्याय
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
पञ्चमी
कोपयितव्यात् / कोपयितव्याद्
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
षष्ठी
कोपयितव्यस्य
कोपयितव्ययोः
कोपयितव्यानाम्
सप्तमी
कोपयितव्ये
कोपयितव्ययोः
कोपयितव्येषु


अन्याः