कूर्दित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूर्दित्री
कूर्दित्र्यौ
कूर्दित्र्यः
सम्बोधन
कूर्दित्रि
कूर्दित्र्यौ
कूर्दित्र्यः
द्वितीया
कूर्दित्रीम्
कूर्दित्र्यौ
कूर्दित्रीः
तृतीया
कूर्दित्र्या
कूर्दित्रीभ्याम्
कूर्दित्रीभिः
चतुर्थी
कूर्दित्र्यै
कूर्दित्रीभ्याम्
कूर्दित्रीभ्यः
पञ्चमी
कूर्दित्र्याः
कूर्दित्रीभ्याम्
कूर्दित्रीभ्यः
षष्ठी
कूर्दित्र्याः
कूर्दित्र्योः
कूर्दित्रीणाम्
सप्तमी
कूर्दित्र्याम्
कूर्दित्र्योः
कूर्दित्रीषु
 
एक
द्वि
बहु
प्रथमा
कूर्दित्री
कूर्दित्र्यौ
कूर्दित्र्यः
सम्बोधन
कूर्दित्रि
कूर्दित्र्यौ
कूर्दित्र्यः
द्वितीया
कूर्दित्रीम्
कूर्दित्र्यौ
कूर्दित्रीः
तृतीया
कूर्दित्र्या
कूर्दित्रीभ्याम्
कूर्दित्रीभिः
चतुर्थी
कूर्दित्र्यै
कूर्दित्रीभ्याम्
कूर्दित्रीभ्यः
पञ्चमी
कूर्दित्र्याः
कूर्दित्रीभ्याम्
कूर्दित्रीभ्यः
षष्ठी
कूर्दित्र्याः
कूर्दित्र्योः
कूर्दित्रीणाम्
सप्तमी
कूर्दित्र्याम्
कूर्दित्र्योः
कूर्दित्रीषु


अन्याः