कूर्दितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूर्दितृ
कूर्दितृणी
कूर्दितॄणि
सम्बोधन
कूर्दितः / कूर्दितृ
कूर्दितृणी
कूर्दितॄणि
द्वितीया
कूर्दितृ
कूर्दितृणी
कूर्दितॄणि
तृतीया
कूर्दित्रा / कूर्दितृणा
कूर्दितृभ्याम्
कूर्दितृभिः
चतुर्थी
कूर्दित्रे / कूर्दितृणे
कूर्दितृभ्याम्
कूर्दितृभ्यः
पञ्चमी
कूर्दितुः / कूर्दितृणः
कूर्दितृभ्याम्
कूर्दितृभ्यः
षष्ठी
कूर्दितुः / कूर्दितृणः
कूर्दित्रोः / कूर्दितृणोः
कूर्दितॄणाम्
सप्तमी
कूर्दितरि / कूर्दितृणि
कूर्दित्रोः / कूर्दितृणोः
कूर्दितृषु
 
एक
द्वि
बहु
प्रथमा
कूर्दितृ
कूर्दितृणी
कूर्दितॄणि
सम्बोधन
कूर्दितः / कूर्दितृ
कूर्दितृणी
कूर्दितॄणि
द्वितीया
कूर्दितृ
कूर्दितृणी
कूर्दितॄणि
तृतीया
कूर्दित्रा / कूर्दितृणा
कूर्दितृभ्याम्
कूर्दितृभिः
चतुर्थी
कूर्दित्रे / कूर्दितृणे
कूर्दितृभ्याम्
कूर्दितृभ्यः
पञ्चमी
कूर्दितुः / कूर्दितृणः
कूर्दितृभ्याम्
कूर्दितृभ्यः
षष्ठी
कूर्दितुः / कूर्दितृणः
कूर्दित्रोः / कूर्दितृणोः
कूर्दितॄणाम्
सप्तमी
कूर्दितरि / कूर्दितृणि
कूर्दित्रोः / कूर्दितृणोः
कूर्दितृषु


अन्याः