कूर्दितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूर्दिता
कूर्दितारौ
कूर्दितारः
सम्बोधन
कूर्दितः
कूर्दितारौ
कूर्दितारः
द्वितीया
कूर्दितारम्
कूर्दितारौ
कूर्दितॄन्
तृतीया
कूर्दित्रा
कूर्दितृभ्याम्
कूर्दितृभिः
चतुर्थी
कूर्दित्रे
कूर्दितृभ्याम्
कूर्दितृभ्यः
पञ्चमी
कूर्दितुः
कूर्दितृभ्याम्
कूर्दितृभ्यः
षष्ठी
कूर्दितुः
कूर्दित्रोः
कूर्दितॄणाम्
सप्तमी
कूर्दितरि
कूर्दित्रोः
कूर्दितृषु
 
एक
द्वि
बहु
प्रथमा
कूर्दिता
कूर्दितारौ
कूर्दितारः
सम्बोधन
कूर्दितः
कूर्दितारौ
कूर्दितारः
द्वितीया
कूर्दितारम्
कूर्दितारौ
कूर्दितॄन्
तृतीया
कूर्दित्रा
कूर्दितृभ्याम्
कूर्दितृभिः
चतुर्थी
कूर्दित्रे
कूर्दितृभ्याम्
कूर्दितृभ्यः
पञ्चमी
कूर्दितुः
कूर्दितृभ्याम्
कूर्दितृभ्यः
षष्ठी
कूर्दितुः
कूर्दित्रोः
कूर्दितॄणाम्
सप्तमी
कूर्दितरि
कूर्दित्रोः
कूर्दितृषु


अन्याः