कुटीमय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुटीमयम्
कुटीमये
कुटीमयानि
सम्बोधन
कुटीमय
कुटीमये
कुटीमयानि
द्वितीया
कुटीमयम्
कुटीमये
कुटीमयानि
तृतीया
कुटीमयेन
कुटीमयाभ्याम्
कुटीमयैः
चतुर्थी
कुटीमयाय
कुटीमयाभ्याम्
कुटीमयेभ्यः
पञ्चमी
कुटीमयात् / कुटीमयाद्
कुटीमयाभ्याम्
कुटीमयेभ्यः
षष्ठी
कुटीमयस्य
कुटीमययोः
कुटीमयानाम्
सप्तमी
कुटीमये
कुटीमययोः
कुटीमयेषु
 
एक
द्वि
बहु
प्रथमा
कुटीमयम्
कुटीमये
कुटीमयानि
सम्बोधन
कुटीमय
कुटीमये
कुटीमयानि
द्वितीया
कुटीमयम्
कुटीमये
कुटीमयानि
तृतीया
कुटीमयेन
कुटीमयाभ्याम्
कुटीमयैः
चतुर्थी
कुटीमयाय
कुटीमयाभ्याम्
कुटीमयेभ्यः
पञ्चमी
कुटीमयात् / कुटीमयाद्
कुटीमयाभ्याम्
कुटीमयेभ्यः
षष्ठी
कुटीमयस्य
कुटीमययोः
कुटीमयानाम्
सप्तमी
कुटीमये
कुटीमययोः
कुटीमयेषु


अन्याः