कुटीमयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुटीमयी
कुटीमय्यौ
कुटीमय्यः
सम्बोधन
कुटीमयि
कुटीमय्यौ
कुटीमय्यः
द्वितीया
कुटीमयीम्
कुटीमय्यौ
कुटीमयीः
तृतीया
कुटीमय्या
कुटीमयीभ्याम्
कुटीमयीभिः
चतुर्थी
कुटीमय्यै
कुटीमयीभ्याम्
कुटीमयीभ्यः
पञ्चमी
कुटीमय्याः
कुटीमयीभ्याम्
कुटीमयीभ्यः
षष्ठी
कुटीमय्याः
कुटीमय्योः
कुटीमयीनाम्
सप्तमी
कुटीमय्याम्
कुटीमय्योः
कुटीमयीषु
 
एक
द्वि
बहु
प्रथमा
कुटीमयी
कुटीमय्यौ
कुटीमय्यः
सम्बोधन
कुटीमयि
कुटीमय्यौ
कुटीमय्यः
द्वितीया
कुटीमयीम्
कुटीमय्यौ
कुटीमयीः
तृतीया
कुटीमय्या
कुटीमयीभ्याम्
कुटीमयीभिः
चतुर्थी
कुटीमय्यै
कुटीमयीभ्याम्
कुटीमयीभ्यः
पञ्चमी
कुटीमय्याः
कुटीमयीभ्याम्
कुटीमयीभ्यः
षष्ठी
कुटीमय्याः
कुटीमय्योः
कुटीमयीनाम्
सप्तमी
कुटीमय्याम्
कुटीमय्योः
कुटीमयीषु


अन्याः