कुटीमय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुटीमयः
कुटीमयौ
कुटीमयाः
सम्बोधन
कुटीमय
कुटीमयौ
कुटीमयाः
द्वितीया
कुटीमयम्
कुटीमयौ
कुटीमयान्
तृतीया
कुटीमयेन
कुटीमयाभ्याम्
कुटीमयैः
चतुर्थी
कुटीमयाय
कुटीमयाभ्याम्
कुटीमयेभ्यः
पञ्चमी
कुटीमयात् / कुटीमयाद्
कुटीमयाभ्याम्
कुटीमयेभ्यः
षष्ठी
कुटीमयस्य
कुटीमययोः
कुटीमयानाम्
सप्तमी
कुटीमये
कुटीमययोः
कुटीमयेषु
 
एक
द्वि
बहु
प्रथमा
कुटीमयः
कुटीमयौ
कुटीमयाः
सम्बोधन
कुटीमय
कुटीमयौ
कुटीमयाः
द्वितीया
कुटीमयम्
कुटीमयौ
कुटीमयान्
तृतीया
कुटीमयेन
कुटीमयाभ्याम्
कुटीमयैः
चतुर्थी
कुटीमयाय
कुटीमयाभ्याम्
कुटीमयेभ्यः
पञ्चमी
कुटीमयात् / कुटीमयाद्
कुटीमयाभ्याम्
कुटीमयेभ्यः
षष्ठी
कुटीमयस्य
कुटीमययोः
कुटीमयानाम्
सप्तमी
कुटीमये
कुटीमययोः
कुटीमयेषु


अन्याः