करीतव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
करीतव्यम्
करीतव्ये
करीतव्यानि
सम्बोधन
करीतव्य
करीतव्ये
करीतव्यानि
द्वितीया
करीतव्यम्
करीतव्ये
करीतव्यानि
तृतीया
करीतव्येन
करीतव्याभ्याम्
करीतव्यैः
चतुर्थी
करीतव्याय
करीतव्याभ्याम्
करीतव्येभ्यः
पञ्चमी
करीतव्यात् / करीतव्याद्
करीतव्याभ्याम्
करीतव्येभ्यः
षष्ठी
करीतव्यस्य
करीतव्ययोः
करीतव्यानाम्
सप्तमी
करीतव्ये
करीतव्ययोः
करीतव्येषु
 
एक
द्वि
बहु
प्रथमा
करीतव्यम्
करीतव्ये
करीतव्यानि
सम्बोधन
करीतव्य
करीतव्ये
करीतव्यानि
द्वितीया
करीतव्यम्
करीतव्ये
करीतव्यानि
तृतीया
करीतव्येन
करीतव्याभ्याम्
करीतव्यैः
चतुर्थी
करीतव्याय
करीतव्याभ्याम्
करीतव्येभ्यः
पञ्चमी
करीतव्यात् / करीतव्याद्
करीतव्याभ्याम्
करीतव्येभ्यः
षष्ठी
करीतव्यस्य
करीतव्ययोः
करीतव्यानाम्
सप्तमी
करीतव्ये
करीतव्ययोः
करीतव्येषु


अन्याः