करीतव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
करीतव्या
करीतव्ये
करीतव्याः
सम्बोधन
करीतव्ये
करीतव्ये
करीतव्याः
द्वितीया
करीतव्याम्
करीतव्ये
करीतव्याः
तृतीया
करीतव्यया
करीतव्याभ्याम्
करीतव्याभिः
चतुर्थी
करीतव्यायै
करीतव्याभ्याम्
करीतव्याभ्यः
पञ्चमी
करीतव्यायाः
करीतव्याभ्याम्
करीतव्याभ्यः
षष्ठी
करीतव्यायाः
करीतव्ययोः
करीतव्यानाम्
सप्तमी
करीतव्यायाम्
करीतव्ययोः
करीतव्यासु
 
एक
द्वि
बहु
प्रथमा
करीतव्या
करीतव्ये
करीतव्याः
सम्बोधन
करीतव्ये
करीतव्ये
करीतव्याः
द्वितीया
करीतव्याम्
करीतव्ये
करीतव्याः
तृतीया
करीतव्यया
करीतव्याभ्याम्
करीतव्याभिः
चतुर्थी
करीतव्यायै
करीतव्याभ्याम्
करीतव्याभ्यः
पञ्चमी
करीतव्यायाः
करीतव्याभ्याम्
करीतव्याभ्यः
षष्ठी
करीतव्यायाः
करीतव्ययोः
करीतव्यानाम्
सप्तमी
करीतव्यायाम्
करीतव्ययोः
करीतव्यासु


अन्याः