करीतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
करीतव्यः
करीतव्यौ
करीतव्याः
सम्बोधन
करीतव्य
करीतव्यौ
करीतव्याः
द्वितीया
करीतव्यम्
करीतव्यौ
करीतव्यान्
तृतीया
करीतव्येन
करीतव्याभ्याम्
करीतव्यैः
चतुर्थी
करीतव्याय
करीतव्याभ्याम्
करीतव्येभ्यः
पञ्चमी
करीतव्यात् / करीतव्याद्
करीतव्याभ्याम्
करीतव्येभ्यः
षष्ठी
करीतव्यस्य
करीतव्ययोः
करीतव्यानाम्
सप्तमी
करीतव्ये
करीतव्ययोः
करीतव्येषु
 
एक
द्वि
बहु
प्रथमा
करीतव्यः
करीतव्यौ
करीतव्याः
सम्बोधन
करीतव्य
करीतव्यौ
करीतव्याः
द्वितीया
करीतव्यम्
करीतव्यौ
करीतव्यान्
तृतीया
करीतव्येन
करीतव्याभ्याम्
करीतव्यैः
चतुर्थी
करीतव्याय
करीतव्याभ्याम्
करीतव्येभ्यः
पञ्चमी
करीतव्यात् / करीतव्याद्
करीतव्याभ्याम्
करीतव्येभ्यः
षष्ठी
करीतव्यस्य
करीतव्ययोः
करीतव्यानाम्
सप्तमी
करीतव्ये
करीतव्ययोः
करीतव्येषु


अन्याः