इन्दित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इन्दित्री
इन्दित्र्यौ
इन्दित्र्यः
सम्बोधन
इन्दित्रि
इन्दित्र्यौ
इन्दित्र्यः
द्वितीया
इन्दित्रीम्
इन्दित्र्यौ
इन्दित्रीः
तृतीया
इन्दित्र्या
इन्दित्रीभ्याम्
इन्दित्रीभिः
चतुर्थी
इन्दित्र्यै
इन्दित्रीभ्याम्
इन्दित्रीभ्यः
पञ्चमी
इन्दित्र्याः
इन्दित्रीभ्याम्
इन्दित्रीभ्यः
षष्ठी
इन्दित्र्याः
इन्दित्र्योः
इन्दित्रीणाम्
सप्तमी
इन्दित्र्याम्
इन्दित्र्योः
इन्दित्रीषु
 
एक
द्वि
बहु
प्रथमा
इन्दित्री
इन्दित्र्यौ
इन्दित्र्यः
सम्बोधन
इन्दित्रि
इन्दित्र्यौ
इन्दित्र्यः
द्वितीया
इन्दित्रीम्
इन्दित्र्यौ
इन्दित्रीः
तृतीया
इन्दित्र्या
इन्दित्रीभ्याम्
इन्दित्रीभिः
चतुर्थी
इन्दित्र्यै
इन्दित्रीभ्याम्
इन्दित्रीभ्यः
पञ्चमी
इन्दित्र्याः
इन्दित्रीभ्याम्
इन्दित्रीभ्यः
षष्ठी
इन्दित्र्याः
इन्दित्र्योः
इन्दित्रीणाम्
सप्तमी
इन्दित्र्याम्
इन्दित्र्योः
इन्दित्रीषु


अन्याः