इन्दितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इन्दिता
इन्दितारौ
इन्दितारः
सम्बोधन
इन्दितः
इन्दितारौ
इन्दितारः
द्वितीया
इन्दितारम्
इन्दितारौ
इन्दितॄन्
तृतीया
इन्दित्रा
इन्दितृभ्याम्
इन्दितृभिः
चतुर्थी
इन्दित्रे
इन्दितृभ्याम्
इन्दितृभ्यः
पञ्चमी
इन्दितुः
इन्दितृभ्याम्
इन्दितृभ्यः
षष्ठी
इन्दितुः
इन्दित्रोः
इन्दितॄणाम्
सप्तमी
इन्दितरि
इन्दित्रोः
इन्दितृषु
 
एक
द्वि
बहु
प्रथमा
इन्दिता
इन्दितारौ
इन्दितारः
सम्बोधन
इन्दितः
इन्दितारौ
इन्दितारः
द्वितीया
इन्दितारम्
इन्दितारौ
इन्दितॄन्
तृतीया
इन्दित्रा
इन्दितृभ्याम्
इन्दितृभिः
चतुर्थी
इन्दित्रे
इन्दितृभ्याम्
इन्दितृभ्यः
पञ्चमी
इन्दितुः
इन्दितृभ्याम्
इन्दितृभ्यः
षष्ठी
इन्दितुः
इन्दित्रोः
इन्दितॄणाम्
सप्तमी
इन्दितरि
इन्दित्रोः
इन्दितृषु


अन्याः