इन्दितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इन्दितृ
इन्दितृणी
इन्दितॄणि
सम्बोधन
इन्दितः / इन्दितृ
इन्दितृणी
इन्दितॄणि
द्वितीया
इन्दितृ
इन्दितृणी
इन्दितॄणि
तृतीया
इन्दित्रा / इन्दितृणा
इन्दितृभ्याम्
इन्दितृभिः
चतुर्थी
इन्दित्रे / इन्दितृणे
इन्दितृभ्याम्
इन्दितृभ्यः
पञ्चमी
इन्दितुः / इन्दितृणः
इन्दितृभ्याम्
इन्दितृभ्यः
षष्ठी
इन्दितुः / इन्दितृणः
इन्दित्रोः / इन्दितृणोः
इन्दितॄणाम्
सप्तमी
इन्दितरि / इन्दितृणि
इन्दित्रोः / इन्दितृणोः
इन्दितृषु
 
एक
द्वि
बहु
प्रथमा
इन्दितृ
इन्दितृणी
इन्दितॄणि
सम्बोधन
इन्दितः / इन्दितृ
इन्दितृणी
इन्दितॄणि
द्वितीया
इन्दितृ
इन्दितृणी
इन्दितॄणि
तृतीया
इन्दित्रा / इन्दितृणा
इन्दितृभ्याम्
इन्दितृभिः
चतुर्थी
इन्दित्रे / इन्दितृणे
इन्दितृभ्याम्
इन्दितृभ्यः
पञ्चमी
इन्दितुः / इन्दितृणः
इन्दितृभ्याम्
इन्दितृभ्यः
षष्ठी
इन्दितुः / इन्दितृणः
इन्दित्रोः / इन्दितृणोः
इन्दितॄणाम्
सप्तमी
इन्दितरि / इन्दितृणि
इन्दित्रोः / इन्दितृणोः
इन्दितृषु


अन्याः