आसुतीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आसुतीयम्
आसुतीये
आसुतीयानि
सम्बोधन
आसुतीय
आसुतीये
आसुतीयानि
द्वितीया
आसुतीयम्
आसुतीये
आसुतीयानि
तृतीया
आसुतीयेन
आसुतीयाभ्याम्
आसुतीयैः
चतुर्थी
आसुतीयाय
आसुतीयाभ्याम्
आसुतीयेभ्यः
पञ्चमी
आसुतीयात् / आसुतीयाद्
आसुतीयाभ्याम्
आसुतीयेभ्यः
षष्ठी
आसुतीयस्य
आसुतीययोः
आसुतीयानाम्
सप्तमी
आसुतीये
आसुतीययोः
आसुतीयेषु
 
एक
द्वि
बहु
प्रथमा
आसुतीयम्
आसुतीये
आसुतीयानि
सम्बोधन
आसुतीय
आसुतीये
आसुतीयानि
द्वितीया
आसुतीयम्
आसुतीये
आसुतीयानि
तृतीया
आसुतीयेन
आसुतीयाभ्याम्
आसुतीयैः
चतुर्थी
आसुतीयाय
आसुतीयाभ्याम्
आसुतीयेभ्यः
पञ्चमी
आसुतीयात् / आसुतीयाद्
आसुतीयाभ्याम्
आसुतीयेभ्यः
षष्ठी
आसुतीयस्य
आसुतीययोः
आसुतीयानाम्
सप्तमी
आसुतीये
आसुतीययोः
आसुतीयेषु


अन्याः