आसुतीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आसुतीया
आसुतीये
आसुतीयाः
सम्बोधन
आसुतीये
आसुतीये
आसुतीयाः
द्वितीया
आसुतीयाम्
आसुतीये
आसुतीयाः
तृतीया
आसुतीयया
आसुतीयाभ्याम्
आसुतीयाभिः
चतुर्थी
आसुतीयायै
आसुतीयाभ्याम्
आसुतीयाभ्यः
पञ्चमी
आसुतीयायाः
आसुतीयाभ्याम्
आसुतीयाभ्यः
षष्ठी
आसुतीयायाः
आसुतीययोः
आसुतीयानाम्
सप्तमी
आसुतीयायाम्
आसुतीययोः
आसुतीयासु
 
एक
द्वि
बहु
प्रथमा
आसुतीया
आसुतीये
आसुतीयाः
सम्बोधन
आसुतीये
आसुतीये
आसुतीयाः
द्वितीया
आसुतीयाम्
आसुतीये
आसुतीयाः
तृतीया
आसुतीयया
आसुतीयाभ्याम्
आसुतीयाभिः
चतुर्थी
आसुतीयायै
आसुतीयाभ्याम्
आसुतीयाभ्यः
पञ्चमी
आसुतीयायाः
आसुतीयाभ्याम्
आसुतीयाभ्यः
षष्ठी
आसुतीयायाः
आसुतीययोः
आसुतीयानाम्
सप्तमी
आसुतीयायाम्
आसुतीययोः
आसुतीयासु


अन्याः