आसुतीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आसुतीयः
आसुतीयौ
आसुतीयाः
सम्बोधन
आसुतीय
आसुतीयौ
आसुतीयाः
द्वितीया
आसुतीयम्
आसुतीयौ
आसुतीयान्
तृतीया
आसुतीयेन
आसुतीयाभ्याम्
आसुतीयैः
चतुर्थी
आसुतीयाय
आसुतीयाभ्याम्
आसुतीयेभ्यः
पञ्चमी
आसुतीयात् / आसुतीयाद्
आसुतीयाभ्याम्
आसुतीयेभ्यः
षष्ठी
आसुतीयस्य
आसुतीययोः
आसुतीयानाम्
सप्तमी
आसुतीये
आसुतीययोः
आसुतीयेषु
 
एक
द्वि
बहु
प्रथमा
आसुतीयः
आसुतीयौ
आसुतीयाः
सम्बोधन
आसुतीय
आसुतीयौ
आसुतीयाः
द्वितीया
आसुतीयम्
आसुतीयौ
आसुतीयान्
तृतीया
आसुतीयेन
आसुतीयाभ्याम्
आसुतीयैः
चतुर्थी
आसुतीयाय
आसुतीयाभ्याम्
आसुतीयेभ्यः
पञ्चमी
आसुतीयात् / आसुतीयाद्
आसुतीयाभ्याम्
आसुतीयेभ्यः
षष्ठी
आसुतीयस्य
आसुतीययोः
आसुतीयानाम्
सप्तमी
आसुतीये
आसुतीययोः
आसुतीयेषु


अन्याः