आशोकेय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आशोकेयम्
आशोकेये
आशोकेयानि
सम्बोधन
आशोकेय
आशोकेये
आशोकेयानि
द्वितीया
आशोकेयम्
आशोकेये
आशोकेयानि
तृतीया
आशोकेयेन
आशोकेयाभ्याम्
आशोकेयैः
चतुर्थी
आशोकेयाय
आशोकेयाभ्याम्
आशोकेयेभ्यः
पञ्चमी
आशोकेयात् / आशोकेयाद्
आशोकेयाभ्याम्
आशोकेयेभ्यः
षष्ठी
आशोकेयस्य
आशोकेययोः
आशोकेयानाम्
सप्तमी
आशोकेये
आशोकेययोः
आशोकेयेषु
 
एक
द्वि
बहु
प्रथमा
आशोकेयम्
आशोकेये
आशोकेयानि
सम्बोधन
आशोकेय
आशोकेये
आशोकेयानि
द्वितीया
आशोकेयम्
आशोकेये
आशोकेयानि
तृतीया
आशोकेयेन
आशोकेयाभ्याम्
आशोकेयैः
चतुर्थी
आशोकेयाय
आशोकेयाभ्याम्
आशोकेयेभ्यः
पञ्चमी
आशोकेयात् / आशोकेयाद्
आशोकेयाभ्याम्
आशोकेयेभ्यः
षष्ठी
आशोकेयस्य
आशोकेययोः
आशोकेयानाम्
सप्तमी
आशोकेये
आशोकेययोः
आशोकेयेषु


अन्याः