आशोकेयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आशोकेयी
आशोकेय्यौ
आशोकेय्यः
सम्बोधन
आशोकेयि
आशोकेय्यौ
आशोकेय्यः
द्वितीया
आशोकेयीम्
आशोकेय्यौ
आशोकेयीः
तृतीया
आशोकेय्या
आशोकेयीभ्याम्
आशोकेयीभिः
चतुर्थी
आशोकेय्यै
आशोकेयीभ्याम्
आशोकेयीभ्यः
पञ्चमी
आशोकेय्याः
आशोकेयीभ्याम्
आशोकेयीभ्यः
षष्ठी
आशोकेय्याः
आशोकेय्योः
आशोकेयीनाम्
सप्तमी
आशोकेय्याम्
आशोकेय्योः
आशोकेयीषु
 
एक
द्वि
बहु
प्रथमा
आशोकेयी
आशोकेय्यौ
आशोकेय्यः
सम्बोधन
आशोकेयि
आशोकेय्यौ
आशोकेय्यः
द्वितीया
आशोकेयीम्
आशोकेय्यौ
आशोकेयीः
तृतीया
आशोकेय्या
आशोकेयीभ्याम्
आशोकेयीभिः
चतुर्थी
आशोकेय्यै
आशोकेयीभ्याम्
आशोकेयीभ्यः
पञ्चमी
आशोकेय्याः
आशोकेयीभ्याम्
आशोकेयीभ्यः
षष्ठी
आशोकेय्याः
आशोकेय्योः
आशोकेयीनाम्
सप्तमी
आशोकेय्याम्
आशोकेय्योः
आशोकेयीषु


अन्याः