आशोकेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आशोकेयः
आशोकेयौ
आशोकेयाः
सम्बोधन
आशोकेय
आशोकेयौ
आशोकेयाः
द्वितीया
आशोकेयम्
आशोकेयौ
आशोकेयान्
तृतीया
आशोकेयेन
आशोकेयाभ्याम्
आशोकेयैः
चतुर्थी
आशोकेयाय
आशोकेयाभ्याम्
आशोकेयेभ्यः
पञ्चमी
आशोकेयात् / आशोकेयाद्
आशोकेयाभ्याम्
आशोकेयेभ्यः
षष्ठी
आशोकेयस्य
आशोकेययोः
आशोकेयानाम्
सप्तमी
आशोकेये
आशोकेययोः
आशोकेयेषु
 
एक
द्वि
बहु
प्रथमा
आशोकेयः
आशोकेयौ
आशोकेयाः
सम्बोधन
आशोकेय
आशोकेयौ
आशोकेयाः
द्वितीया
आशोकेयम्
आशोकेयौ
आशोकेयान्
तृतीया
आशोकेयेन
आशोकेयाभ्याम्
आशोकेयैः
चतुर्थी
आशोकेयाय
आशोकेयाभ्याम्
आशोकेयेभ्यः
पञ्चमी
आशोकेयात् / आशोकेयाद्
आशोकेयाभ्याम्
आशोकेयेभ्यः
षष्ठी
आशोकेयस्य
आशोकेययोः
आशोकेयानाम्
सप्तमी
आशोकेये
आशोकेययोः
आशोकेयेषु


अन्याः