अर्त्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्त्री
अर्त्र्यौ
अर्त्र्यः
सम्बोधन
अर्त्रि
अर्त्र्यौ
अर्त्र्यः
द्वितीया
अर्त्रीम्
अर्त्र्यौ
अर्त्रीः
तृतीया
अर्त्र्या
अर्त्रीभ्याम्
अर्त्रीभिः
चतुर्थी
अर्त्र्यै
अर्त्रीभ्याम्
अर्त्रीभ्यः
पञ्चमी
अर्त्र्याः
अर्त्रीभ्याम्
अर्त्रीभ्यः
षष्ठी
अर्त्र्याः
अर्त्र्योः
अर्त्रीणाम्
सप्तमी
अर्त्र्याम्
अर्त्र्योः
अर्त्रीषु
 
एक
द्वि
बहु
प्रथमा
अर्त्री
अर्त्र्यौ
अर्त्र्यः
सम्बोधन
अर्त्रि
अर्त्र्यौ
अर्त्र्यः
द्वितीया
अर्त्रीम्
अर्त्र्यौ
अर्त्रीः
तृतीया
अर्त्र्या
अर्त्रीभ्याम्
अर्त्रीभिः
चतुर्थी
अर्त्र्यै
अर्त्रीभ्याम्
अर्त्रीभ्यः
पञ्चमी
अर्त्र्याः
अर्त्रीभ्याम्
अर्त्रीभ्यः
षष्ठी
अर्त्र्याः
अर्त्र्योः
अर्त्रीणाम्
सप्तमी
अर्त्र्याम्
अर्त्र्योः
अर्त्रीषु


अन्याः