अर्तृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्तृ
अर्तृणी
अर्तॄणि
सम्बोधन
अर्तः / अर्तृ
अर्तृणी
अर्तॄणि
द्वितीया
अर्तृ
अर्तृणी
अर्तॄणि
तृतीया
अर्त्रा / अर्तृणा
अर्तृभ्याम्
अर्तृभिः
चतुर्थी
अर्त्रे / अर्तृणे
अर्तृभ्याम्
अर्तृभ्यः
पञ्चमी
अर्तुः / अर्तृणः
अर्तृभ्याम्
अर्तृभ्यः
षष्ठी
अर्तुः / अर्तृणः
अर्त्रोः / अर्तृणोः
अर्तॄणाम्
सप्तमी
अर्तरि / अर्तृणि
अर्त्रोः / अर्तृणोः
अर्तृषु
 
एक
द्वि
बहु
प्रथमा
अर्तृ
अर्तृणी
अर्तॄणि
सम्बोधन
अर्तः / अर्तृ
अर्तृणी
अर्तॄणि
द्वितीया
अर्तृ
अर्तृणी
अर्तॄणि
तृतीया
अर्त्रा / अर्तृणा
अर्तृभ्याम्
अर्तृभिः
चतुर्थी
अर्त्रे / अर्तृणे
अर्तृभ्याम्
अर्तृभ्यः
पञ्चमी
अर्तुः / अर्तृणः
अर्तृभ्याम्
अर्तृभ्यः
षष्ठी
अर्तुः / अर्तृणः
अर्त्रोः / अर्तृणोः
अर्तॄणाम्
सप्तमी
अर्तरि / अर्तृणि
अर्त्रोः / अर्तृणोः
अर्तृषु


अन्याः