अर्तृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्ता
अर्तारौ
अर्तारः
सम्बोधन
अर्तः
अर्तारौ
अर्तारः
द्वितीया
अर्तारम्
अर्तारौ
अर्तॄन्
तृतीया
अर्त्रा
अर्तृभ्याम्
अर्तृभिः
चतुर्थी
अर्त्रे
अर्तृभ्याम्
अर्तृभ्यः
पञ्चमी
अर्तुः
अर्तृभ्याम्
अर्तृभ्यः
षष्ठी
अर्तुः
अर्त्रोः
अर्तॄणाम्
सप्तमी
अर्तरि
अर्त्रोः
अर्तृषु
 
एक
द्वि
बहु
प्रथमा
अर्ता
अर्तारौ
अर्तारः
सम्बोधन
अर्तः
अर्तारौ
अर्तारः
द्वितीया
अर्तारम्
अर्तारौ
अर्तॄन्
तृतीया
अर्त्रा
अर्तृभ्याम्
अर्तृभिः
चतुर्थी
अर्त्रे
अर्तृभ्याम्
अर्तृभ्यः
पञ्चमी
अर्तुः
अर्तृभ्याम्
अर्तृभ्यः
षष्ठी
अर्तुः
अर्त्रोः
अर्तॄणाम्
सप्तमी
अर्तरि
अर्त्रोः
अर्तृषु


अन्याः