अञ्जित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अञ्जित्री
अञ्जित्र्यौ
अञ्जित्र्यः
सम्बोधन
अञ्जित्रि
अञ्जित्र्यौ
अञ्जित्र्यः
द्वितीया
अञ्जित्रीम्
अञ्जित्र्यौ
अञ्जित्रीः
तृतीया
अञ्जित्र्या
अञ्जित्रीभ्याम्
अञ्जित्रीभिः
चतुर्थी
अञ्जित्र्यै
अञ्जित्रीभ्याम्
अञ्जित्रीभ्यः
पञ्चमी
अञ्जित्र्याः
अञ्जित्रीभ्याम्
अञ्जित्रीभ्यः
षष्ठी
अञ्जित्र्याः
अञ्जित्र्योः
अञ्जित्रीणाम्
सप्तमी
अञ्जित्र्याम्
अञ्जित्र्योः
अञ्जित्रीषु
 
एक
द्वि
बहु
प्रथमा
अञ्जित्री
अञ्जित्र्यौ
अञ्जित्र्यः
सम्बोधन
अञ्जित्रि
अञ्जित्र्यौ
अञ्जित्र्यः
द्वितीया
अञ्जित्रीम्
अञ्जित्र्यौ
अञ्जित्रीः
तृतीया
अञ्जित्र्या
अञ्जित्रीभ्याम्
अञ्जित्रीभिः
चतुर्थी
अञ्जित्र्यै
अञ्जित्रीभ्याम्
अञ्जित्रीभ्यः
पञ्चमी
अञ्जित्र्याः
अञ्जित्रीभ्याम्
अञ्जित्रीभ्यः
षष्ठी
अञ्जित्र्याः
अञ्जित्र्योः
अञ्जित्रीणाम्
सप्तमी
अञ्जित्र्याम्
अञ्जित्र्योः
अञ्जित्रीषु


अन्याः