अञ्जितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अञ्जिता
अञ्जितारौ
अञ्जितारः
सम्बोधन
अञ्जितः
अञ्जितारौ
अञ्जितारः
द्वितीया
अञ्जितारम्
अञ्जितारौ
अञ्जितॄन्
तृतीया
अञ्जित्रा
अञ्जितृभ्याम्
अञ्जितृभिः
चतुर्थी
अञ्जित्रे
अञ्जितृभ्याम्
अञ्जितृभ्यः
पञ्चमी
अञ्जितुः
अञ्जितृभ्याम्
अञ्जितृभ्यः
षष्ठी
अञ्जितुः
अञ्जित्रोः
अञ्जितॄणाम्
सप्तमी
अञ्जितरि
अञ्जित्रोः
अञ्जितृषु
 
एक
द्वि
बहु
प्रथमा
अञ्जिता
अञ्जितारौ
अञ्जितारः
सम्बोधन
अञ्जितः
अञ्जितारौ
अञ्जितारः
द्वितीया
अञ्जितारम्
अञ्जितारौ
अञ्जितॄन्
तृतीया
अञ्जित्रा
अञ्जितृभ्याम्
अञ्जितृभिः
चतुर्थी
अञ्जित्रे
अञ्जितृभ्याम्
अञ्जितृभ्यः
पञ्चमी
अञ्जितुः
अञ्जितृभ्याम्
अञ्जितृभ्यः
षष्ठी
अञ्जितुः
अञ्जित्रोः
अञ्जितॄणाम्
सप्तमी
अञ्जितरि
अञ्जित्रोः
अञ्जितृषु


अन्याः