अञ्जितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अञ्जितृ
अञ्जितृणी
अञ्जितॄणि
सम्बोधन
अञ्जितः / अञ्जितृ
अञ्जितृणी
अञ्जितॄणि
द्वितीया
अञ्जितृ
अञ्जितृणी
अञ्जितॄणि
तृतीया
अञ्जित्रा / अञ्जितृणा
अञ्जितृभ्याम्
अञ्जितृभिः
चतुर्थी
अञ्जित्रे / अञ्जितृणे
अञ्जितृभ्याम्
अञ्जितृभ्यः
पञ्चमी
अञ्जितुः / अञ्जितृणः
अञ्जितृभ्याम्
अञ्जितृभ्यः
षष्ठी
अञ्जितुः / अञ्जितृणः
अञ्जित्रोः / अञ्जितृणोः
अञ्जितॄणाम्
सप्तमी
अञ्जितरि / अञ्जितृणि
अञ्जित्रोः / अञ्जितृणोः
अञ्जितृषु
 
एक
द्वि
बहु
प्रथमा
अञ्जितृ
अञ्जितृणी
अञ्जितॄणि
सम्बोधन
अञ्जितः / अञ्जितृ
अञ्जितृणी
अञ्जितॄणि
द्वितीया
अञ्जितृ
अञ्जितृणी
अञ्जितॄणि
तृतीया
अञ्जित्रा / अञ्जितृणा
अञ्जितृभ्याम्
अञ्जितृभिः
चतुर्थी
अञ्जित्रे / अञ्जितृणे
अञ्जितृभ्याम्
अञ्जितृभ्यः
पञ्चमी
अञ्जितुः / अञ्जितृणः
अञ्जितृभ्याम्
अञ्जितृभ्यः
षष्ठी
अञ्जितुः / अञ्जितृणः
अञ्जित्रोः / अञ्जितृणोः
अञ्जितॄणाम्
सप्तमी
अञ्जितरि / अञ्जितृणि
अञ्जित्रोः / अञ्जितृणोः
अञ्जितृषु


अन्याः