अञ्जत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अञ्जन्
अञ्जन्तौ
अञ्जन्तः
सम्बोधन
अञ्जन्
अञ्जन्तौ
अञ्जन्तः
द्वितीया
अञ्जन्तम्
अञ्जन्तौ
अञ्जतः
तृतीया
अञ्जता
अञ्जद्भ्याम्
अञ्जद्भिः
चतुर्थी
अञ्जते
अञ्जद्भ्याम्
अञ्जद्भ्यः
पञ्चमी
अञ्जतः
अञ्जद्भ्याम्
अञ्जद्भ्यः
षष्ठी
अञ्जतः
अञ्जतोः
अञ्जताम्
सप्तमी
अञ्जति
अञ्जतोः
अञ्जत्सु
 
एक
द्वि
बहु
प्रथमा
अञ्जन्
अञ्जन्तौ
अञ्जन्तः
सम्बोधन
अञ्जन्
अञ्जन्तौ
अञ्जन्तः
द्वितीया
अञ्जन्तम्
अञ्जन्तौ
अञ्जतः
तृतीया
अञ्जता
अञ्जद्भ्याम्
अञ्जद्भिः
चतुर्थी
अञ्जते
अञ्जद्भ्याम्
अञ्जद्भ्यः
पञ्चमी
अञ्जतः
अञ्जद्भ्याम्
अञ्जद्भ्यः
षष्ठी
अञ्जतः
अञ्जतोः
अञ्जताम्
सप्तमी
अञ्जति
अञ्जतोः
अञ्जत्सु


अन्याः