अञ्जत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अञ्जत् / अञ्जद्
अञ्जती
अञ्जन्ति
सम्बोधन
अञ्जत् / अञ्जद्
अञ्जती
अञ्जन्ति
द्वितीया
अञ्जत् / अञ्जद्
अञ्जती
अञ्जन्ति
तृतीया
अञ्जता
अञ्जद्भ्याम्
अञ्जद्भिः
चतुर्थी
अञ्जते
अञ्जद्भ्याम्
अञ्जद्भ्यः
पञ्चमी
अञ्जतः
अञ्जद्भ्याम्
अञ्जद्भ्यः
षष्ठी
अञ्जतः
अञ्जतोः
अञ्जताम्
सप्तमी
अञ्जति
अञ्जतोः
अञ्जत्सु
 
एक
द्वि
बहु
प्रथमा
अञ्जत् / अञ्जद्
अञ्जती
अञ्जन्ति
सम्बोधन
अञ्जत् / अञ्जद्
अञ्जती
अञ्जन्ति
द्वितीया
अञ्जत् / अञ्जद्
अञ्जती
अञ्जन्ति
तृतीया
अञ्जता
अञ्जद्भ्याम्
अञ्जद्भिः
चतुर्थी
अञ्जते
अञ्जद्भ्याम्
अञ्जद्भ्यः
पञ्चमी
अञ्जतः
अञ्जद्भ्याम्
अञ्जद्भ्यः
षष्ठी
अञ्जतः
अञ्जतोः
अञ्जताम्
सप्तमी
अञ्जति
अञ्जतोः
अञ्जत्सु


अन्याः