अञ्जती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अञ्जती
अञ्जत्यौ
अञ्जत्यः
सम्बोधन
अञ्जति
अञ्जत्यौ
अञ्जत्यः
द्वितीया
अञ्जतीम्
अञ्जत्यौ
अञ्जतीः
तृतीया
अञ्जत्या
अञ्जतीभ्याम्
अञ्जतीभिः
चतुर्थी
अञ्जत्यै
अञ्जतीभ्याम्
अञ्जतीभ्यः
पञ्चमी
अञ्जत्याः
अञ्जतीभ्याम्
अञ्जतीभ्यः
षष्ठी
अञ्जत्याः
अञ्जत्योः
अञ्जतीनाम्
सप्तमी
अञ्जत्याम्
अञ्जत्योः
अञ्जतीषु
 
एक
द्वि
बहु
प्रथमा
अञ्जती
अञ्जत्यौ
अञ्जत्यः
सम्बोधन
अञ्जति
अञ्जत्यौ
अञ्जत्यः
द्वितीया
अञ्जतीम्
अञ्जत्यौ
अञ्जतीः
तृतीया
अञ्जत्या
अञ्जतीभ्याम्
अञ्जतीभिः
चतुर्थी
अञ्जत्यै
अञ्जतीभ्याम्
अञ्जतीभ्यः
पञ्चमी
अञ्जत्याः
अञ्जतीभ्याम्
अञ्जतीभ्यः
षष्ठी
अञ्जत्याः
अञ्जत्योः
अञ्जतीनाम्
सप्तमी
अञ्जत्याम्
अञ्जत्योः
अञ्जतीषु


अन्याः