अङ्क्त्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्क्त्री
अङ्क्त्र्यौ
अङ्क्त्र्यः
सम्बोधन
अङ्क्त्रि
अङ्क्त्र्यौ
अङ्क्त्र्यः
द्वितीया
अङ्क्त्रीम्
अङ्क्त्र्यौ
अङ्क्त्रीः
तृतीया
अङ्क्त्र्या
अङ्क्त्रीभ्याम्
अङ्क्त्रीभिः
चतुर्थी
अङ्क्त्र्यै
अङ्क्त्रीभ्याम्
अङ्क्त्रीभ्यः
पञ्चमी
अङ्क्त्र्याः
अङ्क्त्रीभ्याम्
अङ्क्त्रीभ्यः
षष्ठी
अङ्क्त्र्याः
अङ्क्त्र्योः
अङ्क्त्रीणाम्
सप्तमी
अङ्क्त्र्याम्
अङ्क्त्र्योः
अङ्क्त्रीषु
 
एक
द्वि
बहु
प्रथमा
अङ्क्त्री
अङ्क्त्र्यौ
अङ्क्त्र्यः
सम्बोधन
अङ्क्त्रि
अङ्क्त्र्यौ
अङ्क्त्र्यः
द्वितीया
अङ्क्त्रीम्
अङ्क्त्र्यौ
अङ्क्त्रीः
तृतीया
अङ्क्त्र्या
अङ्क्त्रीभ्याम्
अङ्क्त्रीभिः
चतुर्थी
अङ्क्त्र्यै
अङ्क्त्रीभ्याम्
अङ्क्त्रीभ्यः
पञ्चमी
अङ्क्त्र्याः
अङ्क्त्रीभ्याम्
अङ्क्त्रीभ्यः
षष्ठी
अङ्क्त्र्याः
अङ्क्त्र्योः
अङ्क्त्रीणाम्
सप्तमी
अङ्क्त्र्याम्
अङ्क्त्र्योः
अङ्क्त्रीषु


अन्याः